संस्कृत शब्द​ पुत्रः का अर्थ (Meaning of Samskrit word putraH)

पुत्रः

वर्णविच्छेदः – प् + उ + त् + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • पित्रा सह पुत्रः गच्छति।
  • पुत्रः वदति, पिता शृणोति।
  • विवाहाद् दशवर्षानन्तरं तयोः पुत्रः अजायत​।
  • रामः कस्य पुत्रः अस्ति? — रामः दशरथस्य पुत्रः अस्ति।

हिन्दी में अर्थ​

पुत्र

Meaning in English

son