#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ पुत्रः का अर्थ (Meaning of Samskrit word putraH)

पुत्रः

वर्णविच्छेदः – प् + उ + त् + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • पित्रा सह पुत्रः गच्छति।
  • पुत्रः वदति, पिता शृणोति।
  • विवाहाद् दशवर्षानन्तरं तयोः पुत्रः अजायत​।
  • रामः कस्य पुत्रः अस्ति? — रामः दशरथस्य पुत्रः अस्ति।

हिन्दी में अर्थ​

पुत्र

Meaning in English

son

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)