संस्कृत शब्द​ प्रत्यक्षः का अर्थ (Meaning of Samskrit word pratyakShaH)

प्रत्यक्षः

वर्णविच्छेदः – प् + र् + अ + त् + य् + अ + क् + ष् + अः
  • एकदा बाणासुरः नाम राक्षसः शिवम् उद्दिश्य तपः करोति। शिवः प्रत्यक्षः भवति।

हिन्दी में अर्थ​

स्पष्ट दिखाई पड़नेवाला

Meaning in English

appeared before, manifested in front of, present before the eyes