संस्कृत शब्द​ पुस्तके का अर्थ (Meaning of Samskrit word pustake)

पुस्तके

वर्णविच्छेदः – प् + उ + स् + त् + अ + क् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • पुत्र​, कन्याकुमारीविषये एका कथा अस्ति। किं त्वं जानासि? — न​। सा कथा एतस्मिन् पुस्तके नास्ति।

हिन्दी में अर्थ​

पुस्तक में

Meaning in English

in a book