संस्कृत शब्द​ प्रति का अर्थ (Meaning of Samskrit word prati)

प्रति

वर्णविच्छेदः – प् + र् + अ + त् + इ
अव्ययम्
  • बालाः विद्यालयं प्रति गच्छन्ति।
  • अहं मथुरां प्रति व्रजामि।
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

की ओर​

Meaning in English

towards, near to