#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ प्रस्थितवन्तः का अर्थ (Meaning of Samskrit word prasthitavantaH)

प्रस्थितवन्तः

वर्णविच्छेदः – प् + र् + अ + स् + थ् + इ + त् + अ + व् + अ + न् + त् + अः
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

ग​ए

Meaning in English

went

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)