संस्कृत शब्द​ धनिकस्य का अर्थ (Meaning of Samskrit word dhanikasya)

धनिकस्य

वर्णविच्छेदः – ध् + अ + न् + इ + क् + अ + स् + य् + अ
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

धनी व्यक्ति के

Meaning in English

of a rich man