संस्कृत शब्द​ प्रसार्य का अर्थ (Meaning of Samskrit word prasArya)

प्रसार्य

वर्णविच्छेदः – प् + र् + अ + स् + आ + र् + य् + अ
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

बिछाकर​, फैलाकर​

Meaning in English

having stretched out, having spread