संस्कृत शब्द​ जालं का अर्थ (Meaning of Samskrit word jAlaM)

जालं

वर्णविच्छेदः – ज् + आ + ल् + अं
एकवचनम् नपुंसकलिङ्गम्
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

जाल

Meaning in English

net