संस्कृत शब्द​ मत्स्यान् का अर्थ (Meaning of Samskrit word matsyAn)

मत्स्यान्

वर्णविच्छेदः – म् + अ + त् + स् + य् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

मछलियों को

Meaning in English

fish