notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ वर्धमानः का अर्थ (Meaning of Samskrit word vardhamAnaH)

वर्धमानः 🔊

वर्णविच्छेदः – व् + अ + र् + ध् + अ + म् + आ + न् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — वर्धमान
  • तदानीम् एव सा दृष्टवती यत् कश्चित् व्याधः स्वस्य जालं प्रसार्य शनैः शनैः कपोतं प्रति वर्धमानः अस्ति।

हिन्दी में अर्थ​

पहूचता हुआ

Meaning in English

reaching

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)