संस्कृत शब्द​ पूर्वं का अर्थ (Meaning of Samskrit word pUrvaM)

पूर्वं

वर्णविच्छेदः – प् + ऊ + र् + व् + अं
  • बुद्धः पूर्वं राजकुमारः आसीत्।
  • ५००० वर्षेभ्यः पूर्वं शन्तनुः नाम राजा आसीत्।
  • बहुवर्षेभ्यः पूर्वं, वैज्ञानिकाः मण्डूकस्य उपरि एकं परीक्षणम् अकुर्वन्।
  • पूर्वं सोमकः नाम धार्मिकः महाराजः आसीत्।
  • पूर्वं भरद्वाजः रैभ्यः चेति ऋषी अत्यन्तं सुहृदौ आस्ताम्।

हिन्दी में अर्थ​

पहले, अतीत में

Meaning in English

ago, in the past