#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ पूर्वं का अर्थ (Meaning of Samskrit word pUrvaM)

पूर्वं

वर्णविच्छेदः – प् + ऊ + र् + व् + अं
  • बुद्धः पूर्वं राजकुमारः आसीत्।
  • ५००० वर्षेभ्यः पूर्वं शन्तनुः नाम राजा आसीत्।
  • बहुवर्षेभ्यः पूर्वं, वैज्ञानिकाः मण्डूकस्य उपरि एकं परीक्षणम् अकुर्वन्।
  • पूर्वं सोमकः नाम धार्मिकः महाराजः आसीत्।
  • पूर्वं भरद्वाजः रैभ्यः चेति ऋषी अत्यन्तं सुहृदौ आस्ताम्।

हिन्दी में अर्थ​

पहले, अतीत में

Meaning in English

ago, in the past

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)