संस्कृत शब्द​ बहुवर्षेभ्यः का अर्थ (Meaning of Samskrit word bahuvarShebhyaH)

बहुवर्षेभ्यः

वर्णविच्छेदः – ब् + अ + ह् + उ + व् + अ + र् + ष् + ए + भ् + य् + अः
  • बहुवर्षेभ्यः पूर्वं, वैज्ञानिकाः मण्डूकस्य उपरि एकं परीक्षणम् अकुर्वन्।

हिन्दी में अर्थ​

बहुत वर्षों

Meaning in English

many years