संस्कृत शब्द क्रियार्थं का अर्थ (Meaning of Samskrit word kriyArthaM)
क्रियार्थं
वर्णविच्छेदः – क् + र् + इ + य् + आ + र् + थ् + अं
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- विद्यार्थं पुस्तकं आवश्यकं अस्ति।
- सर्वे जनाः स्वास्थ्यार्थं व्यायामं करोति।
हिन्दी में अर्थ
पूजा के लिये
Meaning in English
for sacrificial act

