notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ क्रियार्थं का अर्थ (Meaning of Samskrit word kriyArthaM)

क्रियार्थं

वर्णविच्छेदः – क् + र् + इ + य् + आ + र् + थ् + अं
अव्ययम् सन्धिविच्छेदः — क्रिया+अर्थम्
  • हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
  • विद्यार्थं पुस्तकं आवश्यकं अस्ति।
  • सर्वे जनाः स्वास्थ्यार्थं व्यायामं करोति।

हिन्दी में अर्थ​

पूजा के लिये

Meaning in English

for sacrificial act

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)