संस्कृत शब्द​ परन्तु का अर्थ (Meaning of Samskrit word parantu)

परन्तु

वर्णविच्छेदः – प् + अ + र् + अ + न् + त् + उ
अव्ययम्
  • यद्यपि एषः अतीव बुद्धिमान्, परन्तु अहङ्कारी अपि।
  • परन्तु तस्य सन्ततिः न आसीत्।
  • अहं मन्दं चलामि, परन्तु अहं निरन्तरं चलामि।
  • शिवरात्रि पर्व केवलं व्रतं न परन्तु जनोत्साहजनकः जनोत्सवः एव​।

हिन्दी में अर्थ​

लेकिन

Meaning in English

but