संस्कृत शब्द पादस्य का अर्थ (Meaning of Samskrit word pAdasya)
पादस्य
वर्णविच्छेदः – प् + आ + द् + अ + स् + य् + अ
- यात्रायाः दिनद्वयात् पूर्वम् एव राधा द्विचक्रिकायाः अपतत्, तस्मात्, तस्याः दक्षिणस्य पादस्य अस्थि क्षतम् अभवत्।
- सर्वे जनाः पादस्य स्वास्थ्यम् अभिज्ञान्ति।
- पादस्य चालनं स्थिरं वर्तते।
हिन्दी में अर्थ
पैर की
Meaning in English
of foot

