notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ दक्षिणस्य का अर्थ (Meaning of Samskrit word dakShiNasya)

दक्षिणस्य

वर्णविच्छेदः – द् + अ + क् + ष् + इ + ण् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — दक्षिण
  • यात्रायाः दिनद्वयात् पूर्वम् एव राधा द्विचक्रिकायाः अपतत्, तस्मात्, तस्याः दक्षिणस्य पादस्य अस्थि क्षतम् अभवत्।
  • दक्षिणस्य प्रदेशे अनेकाः जातयः अस्ति।
  • दक्षिणस्य दिशायां सूर्यः उदयति।

हिन्दी में अर्थ​

दाईं ओर का

Meaning in English

of the right

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)