संस्कृत शब्द क्षतम् का अर्थ (Meaning of Samskrit word kShatam)
क्षतम्
वर्णविच्छेदः – क् + ष् + अ + त् + अ + म्
- यात्रायाः दिनद्वयात् पूर्वम् एव राधा द्विचक्रिकायाः अपतत्, तस्मात्, तस्याः दक्षिणस्य पादस्य अस्थि क्षतम् अभवत्।
हिन्दी में अर्थ
घाव, चोट, क्षति
Meaning in English
wounded, injured, damaged

