संस्कृत शब्द​ पठति का अर्थ (Meaning of Samskrit word paThati)

पठति

वर्णविच्छेदः – प् + अ + ठ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः पाठं पठति।
  • गुरुं प्रणम्य सः पठति।
  • सप्तवादने सः वार्तापत्रिकां पठति।

हिन्दी में अर्थ​

पढ़ता/पढ़ती है

Meaning in English

reads (verb)