संस्कृत शब्द​ शिक्षकः का अर्थ (Meaning of Samskrit word shikShakaH)

शिक्षकः

वर्णविच्छेदः – श् + इ + क् + ष् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अहं शिक्षकः।
  • शिक्षकः पाठम् अपाठयत्।
  • अहं शिक्षकः भूत्वा छात्रान् पाठयिष्यामि।

हिन्दी में अर्थ​

शिक्षक

Meaning in English

teacher (male)