संस्कृत शब्द​ नर्तकी का अर्थ (Meaning of Samskrit word nartakI)

नर्तकी

वर्णविच्छेदः – न् + अ + र् + त् + अ + क् + ई
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
  • अहं नर्तकी अस्मि।
  • शब्दं श्रुत्वा नर्तकी द्वारमागच्छत्।

हिन्दी में अर्थ​

नर्तकी

Meaning in English

female dancer