संस्कृत शब्द​ नमतः का अर्थ (Meaning of Samskrit word namataH)

नमतः

वर्णविच्छेदः – न् + अ + म् + अ + त् + अः
द्विवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालकः बालिका च भारतमातरं नमतः।
  • तौ गीताचार्यं नमतः।

हिन्दी में अर्थ​

नमस्कार करते हैं

Meaning in English

(two persons) do Namaskar