संस्कृत शब्द​ नर्तकः का अर्थ (Meaning of Samskrit word nartakaH)

नर्तकः

वर्णविच्छेदः – न् + अ + र् + त् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अहं नर्तकः अस्मि।

हिन्दी में अर्थ​

नर्तक

Meaning in English

male dancer