संस्कृत शब्द​ वैद्यः का अर्थ (Meaning of Samskrit word vaidyaH)

वैद्यः

वर्णविच्छेदः – व् + ऐ + द् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अहं वैद्यः अस्मि।

हिन्दी में अर्थ​

वैद्य, चिकित्सक

Meaning in English

a doctor