संस्कृत शब्द​ नद्यां का अर्थ (Meaning of Samskrit word nadyAM)

नद्यां

वर्णविच्छेदः – न् + अ + द् + य् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

नदी में

Meaning in English

in the river