संस्कृत शब्द​ धीवरः का अर्थ (Meaning of Samskrit word dhIvaraH)

धीवरः

वर्णविच्छेदः – ध् + ई + व् + अ + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

मछुआरा

Meaning in English

fisherman