notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ महात्मनः का अर्थ (Meaning of Samskrit word mahAtmanaH)

महात्मनः

वर्णविच्छेदः – म् + अ + ह् + आ + त् + म् + अ + न् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — महात्मन्
  • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
  • महात्मनः उपदेशः सर्वेभ्यः लाभकारी अस्ति।
  • महात्मनः नाम लिखतु।

हिन्दी में अर्थ​

महान आत्मा का

Meaning in English

of the great soul

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)