notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ अभिमुखम् का अर्थ (Meaning of Samskrit word abhimukham)

अभिमुखम् 🔊

वर्णविच्छेदः – अ + भ् + इ + म् + उ + ख् + अ + म्
एकवचनम् विभक्तिः — द्वितीया
  • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
  • सर्वे अध्यापकस्य अभिमुखम् उपविशन्तु।
  • सः यानस्य अभिमुखम् आगतः।

हिन्दी में अर्थ​

की ओर मुख करके

Meaning in English

facing towards

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)