पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ नगरमार्गेण का अर्थ (Meaning of Samskrit word nagaramArgeNa)

नगरमार्गेण 🔊

वर्णविच्छेदः – न् + अ + ग् + अ + र् + अ + म् + आ + र् + ग् + ए + ण् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया मूलशब्दः — नगरमार्ग विग्रहः — नगरस्य मार्गः, तेन
  • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
  • जनाः नगरमार्गेण गच्छन्ति।
  • नगरमार्गेणेव तत्र गन्तुं शक्यते।

हिन्दी में अर्थ​

शहर की सड़क से

Meaning in English

by the city road

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)