#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ माता का अर्थ (Meaning of Samskrit word mAtA)

माता

वर्णविच्छेदः – म् + आ + त् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
मातृ
  • त्वमेव माता च पिता त्वमेव।
  • अस्य शिशोः माता एव नास्ति।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।
  • माता मधुनः पिपिलिकां निवारयति।

हिन्दी में अर्थ​

माता

Meaning in English

mother

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)