संस्कृत शब्द​ माता का अर्थ (Meaning of Samskrit word mAtA)

माता

वर्णविच्छेदः – म् + आ + त् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
मातृ
  • त्वमेव माता च पिता त्वमेव।
  • अस्य शिशोः माता एव नास्ति।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।
  • माता मधुनः पिपिलिकां निवारयति।

हिन्दी में अर्थ​

माता

Meaning in English

mother