संस्कृत शब्द​ त्वमेव का अर्थ (Meaning of Samskrit word tvameva)

त्वमेव

वर्णविच्छेदः – त् + व् + अ + म् + ए + व् + अ
त्वम् + एव = त्वमेव
  • त्वमेव माता च पिता त्वमेव।

हिन्दी में अर्थ​

आप​ ही

Meaning in English

you only

त्वम् + एव = त्वमेव
  • त्वमेव माता च पिता त्वमेव।

हिन्दी में अर्थ​

तुम ही

Meaning in English

you only