#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ का अर्थ (Meaning of Samskrit word cha)

वर्णविच्छेदः – च् + अ
अव्ययम्
  • त्वमेव माता च पिता त्वमेव।
  • लवः कुशः च भ्रातरौ आस्ताम्।
  • वने बहवः प्राणिनः पक्षिणः च वसन्ति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

और

Meaning in English

and

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)