संस्कृत शब्द​ का अर्थ (Meaning of Samskrit word cha)

वर्णविच्छेदः – च् + अ
अव्ययम्
  • त्वमेव माता च पिता त्वमेव।
  • लवः कुशः च भ्रातरौ आस्ताम्।
  • वने बहवः प्राणिनः पक्षिणः च वसन्ति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

और

Meaning in English

and