notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ लोभः का अर्थ (Meaning of Samskrit word lobhaH)

लोभः

वर्णविच्छेदः – ल् + ओ + भ् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — लोभ
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।
  • लोभः सर्वनाशम् आनयति।
  • लोभः अस्माकं नाशाय भवति।

हिन्दी में अर्थ​

लोभ

Meaning in English

greed

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)