संस्कृत शब्द​ क्रोधः का अर्थ (Meaning of Samskrit word krodhaH)

क्रोधः

वर्णविच्छेदः – क् + र् + ओ + ध् + अः
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

क्रोध

Meaning in English

anger