संस्कृत शब्द क्रोधः का अर्थ (Meaning of Samskrit word krodhaH)
क्रोधः
वर्णविच्छेदः – क् + र् + ओ + ध् + अः
- कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।
- क्रोधः नाशाय भवति।
- क्रोधः सदा त्यक्तव्यः।
हिन्दी में अर्थ
क्रोध
Meaning in English
anger

