संस्कृत शब्द​ त्रयः का अर्थ (Meaning of Samskrit word trayaH)

त्रयः

वर्णविच्छेदः – त् + र् + अ + य् + अः
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

तीन

Meaning in English

three