#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कुत्र का अर्थ (Meaning of Samskrit word kutra)

कुत्र

वर्णविच्छेदः – क् + उ + त् + र् + अ
अव्ययम्
  • भवान् कुत्र गच्छति? - अहम् आपणं गच्छामि।
  • त्वं कुत्र गच्छसि? - यत्र सः गच्छति।
  • ते बसयाने कुत्र गच्छ्त:? - ते रेलस्थानकं गच्छ्त:।
  • भवतः नूतनं गृहं कुत्र अस्ति?
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।

हिन्दी में अर्थ​

कहाँ

Meaning in English

where

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)