संस्कृत शब्द​ अत्र का अर्थ (Meaning of Samskrit word atra)

अत्र

वर्णविच्छेदः – अ + त् + र् + अ
अव्ययम्
  • चषकः अत्र अस्ति।
  • अत्र जनाः पर्यटनाय आगच्छन्ति।
  • सः अध्ययनेन अत्र वसति।
  • अत्र त्वम् आगच्छ​।
  • अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते।
  • अत्र सहस्त्राधिकानि यात्रास्थलानि विराजन्ते।

हिन्दी में अर्थ​

यहाँ

Meaning in English

here