#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अत्र का अर्थ (Meaning of Samskrit word atra)

अत्र

वर्णविच्छेदः – अ + त् + र् + अ
अव्ययम्
  • चषकः अत्र अस्ति।
  • अत्र जनाः पर्यटनाय आगच्छन्ति।
  • सः अध्ययनेन अत्र वसति।
  • अत्र त्वम् आगच्छ​।
  • अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते।
  • अत्र सहस्त्राधिकानि यात्रास्थलानि विराजन्ते।

हिन्दी में अर्थ​

यहाँ

Meaning in English

here

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)