संस्कृत शब्द​ एतत् का अर्थ (Meaning of Samskrit word etat)

एतत्

वर्णविच्छेदः – ए + त् + अ + त्
एकवचनम् नपुंसकलिङ्गम्
  • एतत् किम्? — एतत् पर्णम् अस्ति।
  • एतत् पतति।
  • एतत् गीतं कण्ठस्थीकुरुत​, समूहरूपेण गायत च​।
  • एतत् भोजनम् उत्तमम् अस्ति।
  • एतत् श्रुत्वा वृद्धा आनन्दं प्रकटितवती।
  • अभिमन्युः चक्रव्यूहभेदनम् अपि जानाति स्म एतत् कौरवाः न जानन्ति स्म​।

हिन्दी में अर्थ​

यह

Meaning in English

this