#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ एतत् का अर्थ (Meaning of Samskrit word etat)

एतत्

वर्णविच्छेदः – ए + त् + अ + त्
एकवचनम् नपुंसकलिङ्गम्
  • एतत् किम्? — एतत् पर्णम् अस्ति।
  • एतत् पतति।
  • एतत् गीतं कण्ठस्थीकुरुत​, समूहरूपेण गायत च​।
  • एतत् भोजनम् उत्तमम् अस्ति।
  • एतत् श्रुत्वा वृद्धा आनन्दं प्रकटितवती।
  • अभिमन्युः चक्रव्यूहभेदनम् अपि जानाति स्म एतत् कौरवाः न जानन्ति स्म​।

हिन्दी में अर्थ​

यह

Meaning in English

this

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)