notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ चिकित्सकाः का अर्थ (Meaning of Samskrit word chikitsakAH)

चिकित्सकाः

वर्णविच्छेदः – च् + इ + क् + इ + त् + स् + अ + क् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — चिकित्सक
  • चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य निषेधम् अपि कृतवन्तः।
  • चिकित्सकाः औषधानि सर्वदा सहेतुकानि उपयुज्यन्ते।
  • चिकित्सकाः प्रतिदिनं नूतनैः उपचारैः रोगाणां चिकित्सा कुर्वन्ति।

हिन्दी में अर्थ​

डॉक्टरों

Meaning in English

doctors

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)