संस्कृत शब्द चिकित्सकाः का अर्थ (Meaning of Samskrit word chikitsakAH)
चिकित्सकाः
वर्णविच्छेदः – च् + इ + क् + इ + त् + स् + अ + क् + आः
- चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य च निषेधम् अपि कृतवन्तः।
- चिकित्सकाः औषधानि च सर्वदा सहेतुकानि च उपयुज्यन्ते।
- चिकित्सकाः प्रतिदिनं नूतनैः उपचारैः रोगाणां चिकित्सा कुर्वन्ति।
हिन्दी में अर्थ
डॉक्टरों
Meaning in English
doctors

