संस्कृत शब्द​ कामः का अर्थ (Meaning of Samskrit word kAmaH)

कामः

वर्णविच्छेदः – क् + आ + म् + अः
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

काम

Meaning in English

lust