संस्कृत शब्द कामः का अर्थ (Meaning of Samskrit word kAmaH)
कामः
वर्णविच्छेदः – क् + आ + म् + अः
- कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।
- कामः दोषयुक्तः न स्यात्।
- कामः वर्जनीयः।
हिन्दी में अर्थ
लालसा
Meaning in English
lust

