संस्कृत शब्द​ किन्तु का अर्थ (Meaning of Samskrit word kintu)

किन्तु

वर्णविच्छेदः – क् + इ + न् + त् + उ
अव्ययम्
  • जनाः पुण्यस्य फलम् इच्छन्ति, किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति।
  • तस्य शतं भार्याः आसन्। किन्तु तासु कस्याम् अपि सः सन्ततिं न प्राप्तवान्।

हिन्दी में अर्थ​

किन्तु

Meaning in English

but, however