संस्कृत शब्द​ खण्डयति का अर्थ (Meaning of Samskrit word khaNDayati)

खण्डयति

वर्णविच्छेदः – ख् + अ + ण् + ड् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

काटता/काटती है

Meaning in English

cuts