संस्कृत शब्द​ काष्ठान् का अर्थ (Meaning of Samskrit word kAShThAn)

काष्ठान्

वर्णविच्छेदः – क् + आ + ष् + ठ् + आ + न्
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

लकड़ी

Meaning in English

wood