संस्कृत शब्द​ केचन का अर्थ (Meaning of Samskrit word kechana)

केचन

वर्णविच्छेदः – क् + ए + च् + अ + न् + अ
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

कुछ

Meaning in English

some