#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ चोराः का अर्थ (Meaning of Samskrit word chorAH)

चोराः

वर्णविच्छेदः – च् + ओ + र् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

चोर

Meaning in English

thieves

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)