संस्कृत शब्द​ चोराः का अर्थ (Meaning of Samskrit word chorAH)

चोराः

वर्णविच्छेदः – च् + ओ + र् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

चोर

Meaning in English

thieves