#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ प्रार्थितवान् का अर्थ (Meaning of Samskrit word prArthitavAn)

प्रार्थितवान्

वर्णविच्छेदः – प् + र् + आ + र् + थ् + इ + त् + अ + व् + आ + न्
  • सः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा क्षमां प्रार्थितवान्।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • युवनाश्वः ऋषीन् पुनः प्रार्थितवान्।

हिन्दी में अर्थ​

प्रार्थना किया, याचना किया

Meaning in English

prayed, begged for

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)