संस्कृत शब्द​ प्रार्थितवान् का अर्थ (Meaning of Samskrit word prArthitavAn)

प्रार्थितवान्

वर्णविच्छेदः – प् + र् + आ + र् + थ् + इ + त् + अ + व् + आ + न्
  • सः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा क्षमां प्रार्थितवान्।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • युवनाश्वः ऋषीन् पुनः प्रार्थितवान्।

हिन्दी में अर्थ​

प्रार्थना किया, याचना किया

Meaning in English

prayed, begged for