संस्कृत शब्द​ भजन्ति का अर्थ (Meaning of Samskrit word bhajanti)

भजन्ति

वर्णविच्छेदः – भ् + अ + ज् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • मातापितरौ गुरुश्च अस्मदीय सनातन भारतीय हिन्दूसंस्कृतौ उच्चतमं स्थानं भजन्ति।

हिन्दी में अर्थ​

रखते हैं

Meaning in English

occupy