#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कृत्वा का अर्थ (Meaning of Samskrit word kRRitvA)

कृत्वा

वर्णविच्छेदः – क् + ऋ + त् + व् + आ
अव्ययम्
  • कार्यं कृत्वा गृहं गच्छ​।
  • अहं भोजनं कृत्वा शयनं करोमि।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि?

हिन्दी में अर्थ​

करके

Meaning in English

having done

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)