संस्कृत शब्द​ कृत्वा का अर्थ (Meaning of Samskrit word kRRitvA)

कृत्वा

वर्णविच्छेदः – क् + ऋ + त् + व् + आ
अव्ययम्
  • कार्यं कृत्वा गृहं गच्छ​।
  • अहं भोजनं कृत्वा शयनं करोमि।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि?

हिन्दी में अर्थ​

करके

Meaning in English

having done