संस्कृत शब्द​ आपणं का अर्थ (Meaning of Samskrit word ApaNaM)

आपणं

वर्णविच्छेदः – आ + प् + अ + ण् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • आपणं गत्वा फलम् आनय​।
  • किं त्वम् आपणं गच्छसि?
  • एकदा स्वामी विवेकानन्दः विदेशे फलानि क्रेतुम् एकम् आपणं गतवान्।
  • भवान् कुत्र गच्छति? — अहम् आपणं गच्छामि।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

दुकान​

Meaning in English

shop