#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ आपणं का अर्थ (Meaning of Samskrit word ApaNaM)

आपणं

वर्णविच्छेदः – आ + प् + अ + ण् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • आपणं गत्वा फलम् आनय​।
  • किं त्वम् आपणं गच्छसि?
  • एकदा स्वामी विवेकानन्दः विदेशे फलानि क्रेतुम् एकम् आपणं गतवान्।
  • भवान् कुत्र गच्छति? — अहम् आपणं गच्छामि।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

दुकान​

Meaning in English

shop

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)