#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कार्यं का अर्थ (Meaning of Samskrit word kAryaM)

कार्यं

वर्णविच्छेदः – क् + आ + र् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • कार्यं कृत्वा गृहं गच्छ​।
  • भवान् कुत्र कार्यं करोति?
  • भवती कुत्र कार्यं करोति?
  • अहं चिकित्सालये कार्यं करोमि।
  • सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।

हिन्दी में अर्थ​

कार्य

Meaning in English

work, task

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)