संस्कृत शब्द​ कार्यं का अर्थ (Meaning of Samskrit word kAryaM)

कार्यं

वर्णविच्छेदः – क् + आ + र् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • कार्यं कृत्वा गृहं गच्छ​।
  • भवान् कुत्र कार्यं करोति?
  • भवती कुत्र कार्यं करोति?
  • अहं चिकित्सालये कार्यं करोमि।
  • सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।

हिन्दी में अर्थ​

कार्य

Meaning in English

work, task