संस्कृत शब्द​ कृतवान् का अर्थ (Meaning of Samskrit word kRRitavAn)

कृतवान्

वर्णविच्छेदः – क् + ऋ + त् + अ + व् + आ + न्
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

हिन्दी में अर्थ​

किया

Meaning in English

did