#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कृतवान् का अर्थ (Meaning of Samskrit word kRRitavAn)

कृतवान्

वर्णविच्छेदः – क् + ऋ + त् + अ + व् + आ + न्
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

हिन्दी में अर्थ​

किया

Meaning in English

did

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)